A 970-17 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 970/17
Title: Kulārṇavatantra
Dimensions: 27.5 x 8 cm x 92 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1663
Remarks: = A 207/2
Reel No. A 970-17 Inventory No. 36671
Title Kulārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 27.0 x 8.0 cm
Folios 92
Lines per Folio 8
Foliation figures in the middle right-hand margin and letters is the midle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1663
Manuscript Features
After the colophon is available
jāvad ādau svaravyuktaṃ vedānte ca pratiṣṭhitam (!)
tasya prakitilinase yeka (!) pramaḥ maheśvara (!) || ❁ || ❁ ||
Excerpts
Beginning
❖ oṃ namaḥ gurave ||
guruṃ gaṇapatiṃ durggāṃ vaṭukaṃ śivam acyutaṃ |
brahmāṇaṃ girijāṃ lakṣmīṃ vāṇī (!) vande vibhūtaye ||
anādyāyākhilādyā(2)ya māyine gatamāyine |
arūpāya sarūpāya śivāya gurave namaḥ ||
parāprāsādamantrāya sa⟨r⟩ccidānandacetase |
agnisomasvarūpā(3)ya tryambakāya namo namaḥ ||
umovāca (fol. 1v1–3)
End
sādhakānāṃ hitārthāya bhuktimuktiphalaikṣiṇāṃ (!) |
yaś corddhāmnāyamāhātmyaṃ pa(5)ṭhitvā cakrasannidhau ||
bhaktyā paramayā devi yaḥ śṛṇoti sa kaulikaḥ |
vratadānatapas tīrthaṃ yajñadānārccanādiṣu |
tat phalaṃ koṭigu(6)ṇitaṃ labhate nātra saṃśayaḥ |
tat saṃnidhau sannivantet (?) nātra kāryyā vicāraṇā || (fol. 92v4–6)
Colophon
|| iti śrīkulārṇṇave mahārahasye sapāda(lakṣasaṃ)grahe pañcamakhaṇḍe nāmavāsanādikathanaṃ nāma saptadaśollāsaḥ || 17 || ❁ || ❁ ||❁ ||
(fol. 92v6–7)
Microfilm Details
Reel No. A 970/17
Date of Filming 21-12-1984
Exposures 95
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols.5v–6r,
Catalogued by MS/SG
Date 21-06-2006
Bibliography