A 970-17 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 970/17
Title: Kulārṇavatantra
Dimensions: 27.5 x 8 cm x 92 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1663
Remarks: = A 207/2


Reel No. A 970-17 Inventory No. 36671

Title Kulārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 27.0 x 8.0 cm

Folios 92

Lines per Folio 8

Foliation figures in the middle right-hand margin and letters is the midle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1663

Manuscript Features

After the colophon is available

jāvad ādau svaravyuktaṃ vedānte ca pratiṣṭhitam (!)

tasya prakitilinase yeka (!) pramaḥ maheśvara (!)  || ❁ || ❁ ||

Excerpts

Beginning

❖ oṃ namaḥ gurave ||

guruṃ gaṇapatiṃ durggāṃ vaṭukaṃ śivam acyutaṃ |

brahmāṇaṃ girijāṃ lakṣmīṃ vāṇī (!) vande vibhūtaye ||

anādyāyākhilādyā(2)ya māyine gatamāyine |

arūpāya sarūpāya śivāya gurave namaḥ ||

parāprāsādamantrāya sa⟨r⟩ccidānandacetase |

agnisomasvarūpā(3)ya tryambakāya namo namaḥ ||

umovāca (fol. 1v1–3)

End

sādhakānāṃ hitārthāya bhuktimuktiphalaikṣiṇāṃ (!) |

yaś corddhāmnāyamāhātmyaṃ pa(5)ṭhitvā cakrasannidhau ||

bhaktyā paramayā devi yaḥ śṛṇoti sa kaulikaḥ |

vratadānatapas tīrthaṃ yajñadānārccanādiṣu |

tat phalaṃ koṭigu(6)ṇitaṃ labhate nātra saṃśayaḥ |

tat saṃnidhau sannivantet (?) nātra kāryyā vicāraṇā || (fol. 92v4–6)

Colophon

|| iti śrīkulārṇṇave mahārahasye sapāda(lakṣasaṃ)grahe pañcamakhaṇḍe nāmavāsanādikathanaṃ nāma saptadaśollāsaḥ || 17 || ❁ || ❁ ||❁ ||

(fol. 92v6–7)

Microfilm Details

Reel No. A 970/17

Date of Filming 21-12-1984

Exposures 95

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.5v–6r,

Catalogued by MS/SG

Date 21-06-2006

Bibliography